- आस्तिक _āstika
- आस्तिक a. (-की f.) [अस्ति परलोकः इति मतिर्यस्य, ठक्]1 One who believes in God and another world; यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्भिरेवास्तिकैः Prab.2-2 A believer in sacred tradition.-3 Pious, faithful, believing; आस्तिकः श्रद्दधानश्च Y.1.268.-कः orआस्तीकः N. of a Muni. cf. अगस्त्यो माधवश्चैव मुचकुन्दो महामुनिः । कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥
Sanskrit-English dictionary. 2013.